Mantras, Chants, Stotram et autres textes

Mantras de paix et de dédicace :

Purnam – Isvasya Upanishad (1):

Om purnamadah purnamidam purnat purnam udacyate
Purnasya purnam adaya purnam eva vasisyate
oṃ śāntiḥ śāntiḥ śāntih

ॐ पूर्णमदः पूर्णमिदं पूर्णात्पुर्णमुदच्यते पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यते ॥
ॐ शान्तिः शान्तिः शान्तिः ॥

La plénitude est au-delà La plénitude est ici-bas De la plénitude tout émane Seule la plénitude demeure   Om, Paix, paix, paix

Sarve Bhavantu shukinah – Brihadaranyaka Upanishad (1.4.14) 

Oṃ sarve bhavantu sukhinaḥ
sarve santu nirāmayāḥ
sarve bhadrāṇi paśyantu mā kaścidduḥ khabhāgbhaveta  
oṃ śāntiḥ śāntiḥ śāntih

Que tous soient heureux, Que tous soient libérés de la maladie, Que tous voient ce qui est propice, Que personne ne souffre,   Om, Paix, paix, paix

Abhyaroha mantra – Brihad aranyaka Upanishad (1.3.28)

Asato mā sadgamaya
tamasomā jyotir gamaya
mrityormāamritam gamaya

Sarveśām Svastir Bhavatu
Sarveśām Shāntir Bhavatu Sarveśām Pūrnam Bhavatu Sarveśām Maṇgalam Bhavatu   Oṁ Shāntiḥ, Shāntiḥ, Shāntiḥ

Conduis-moi de la non-réalité vers la réalité éternelle. De l’ombre vers la lumière. De la mort à l’immortalité
Puissent tous les êtres faire l’expérience du bien-être
Puissent tous faire l’expérience de la paix
Puissent tous faire l’expérience de la complétude
Puissent tous faire l’expérience de la prospérité
Om, paix, paix, paix

Svasti Mantra – Katha Upanishad (Krishna Yajur Véda)

Oṁ, Sahanā vavatu
sahanau bhunaktu
Sahavīryam karavāvahai
Tejasvi nāvadhītamastu
Mā vidviṣāvahai

Oṁ Shāntiḥ, Shāntiḥ, Shāntiḥ

Om, Puisse l’esprit de ce qui va nous être enseigné nous protéger et nous nourrir. Puissions-nous travailler avec une grande énergie ; Puissions-nous recevoir lumière et clarté ; Puisse-t-il n’y avoir jamais de discorde entre nous Om, Paix, paix, paix

Twameva Mata mantra – Pandava Gita (26)

twameva mātā ca pitā twameva
twameva bandhuśca sakhā twameva
twameva vidyā ca draviṇam twameva
twameva sarvamama deva devah

Oṁ Shāntiḥ, Shāntiḥ, Shāntiḥ

Tu es ma mère et tu es mon père
Tu es mon frère et mon meilleur ami mon savoir, ma richesse.

Tu es mon tout. Oh mon Dieu.

Om, Paix, paix, paix

Lokakshema

Lokāḥ Samastāḥ Sukhino Bhavantu Puissent tous les êtres de tous les mondes être heureux

3 Shāntiḥ

Oṁ Shāntiḥ Shāntiḥ, Shāntiḥ  Om ! Que la Paix soit en moi Que la Paix gagne mon environnement ! Que la Paix soit en les forces qui agissent sur moi !

Bhrama :

Bramanandam Anandambhram Anando ham
Je suis l’absolu

Narayana :

Om Namo Narayana
Om salutations à Narayana

Hari Om Namo Narayanam
Hari Om Namo Narayanam, om Namo Narayanam
Hari om Namo Narayanam, hari Om Namo Narayanam

Vishnu sloka :
Shaanta- akaaram Bhujaga-Shayanam 
Padma Naabham Sure[a-Ii]sham
Vishva- adhaaram Gagana-Sadrsham 
Megha-Varnnam Shubha-Anggam 
Lakssmii-Kaantam Kamala-Nayanam 
Yogibhir-Dhyaana-Gamyam
Vande Vissnnum Bhava-Bhaya-Haram 
Sarva-Lokai[a-E]ka-Naatham 

Shiva :

ॐ नमः शिवाय
Oṁ namaḥ śivāya
Om salutations à Shiva

Namah Shivaya namah Shivaya,
Hara Hara bol Namah Shivaya
Trishuladhara Shiva Trishuladhara, …
Gangaadhara Shiva Gangaadhara, …
Jataadhara Shiva Jataahadhara, …
Amritapaya Shiva Amritapaya, …
Svayambu linga Shiva Svayambu linga, …

Bolo Bolo Sab Mil Bolo
Bolo Bolo Sab Mil Bolo Namah Shivaya
Om Namah Shivaya om namah Shivaya
Jata Jata me Ganghaadhari
Trishulaadhari Damaru Bhajavé
Dama dama dama dama Damaru badjavé
Gudjitao Namah Shivaya

Shiva Shankara
Jaya Shiva Shankara Bom Bom Hare Hare
Jaya Shiva Shankara Bom Bom Hare Hare
Hare Hare Hare Hare Bom Bom Hare Hare
Hare Hare Hare Hare Bom Bom Hare Hare

Nataraja
Nataraja Natataraja, Natana sundara Nataraja
Shiva raja Shiva raja, Shiva Komi priya Shiva raja

Shiva Shambo
Shiva Shiva Shiva Shamboo
Mahadeva Shamboo

Shivoham
Sachara chara para purna shivoham shivoham
Nityananda swarupa shivoham shivoham
Anandoham Anandoham
Anandam brahmanandam

Linga shtakam Stotram

brahmamurāri surārcita liṅgaṃ
nirmalabhāsita śobhita liṅgam |
janmaja duḥkha vināśaka liṅgaṃ
tat-praṇamāmi sadāśiva liṅgam || 1 ||

devamuni pravarārcita liṅgaṃ
kāmadahana karuṇākara liṅgam |
rāvaṇa darpa vināśana liṅgaṃ
tat-praṇamāmi sadāśiva liṅgam || 2 ||

sarva sugandha sulepita liṅgaṃ
buddhi vivardhana kāraṇa liṅgam |
Siddha surāsura vandita liṅgaṃ
tat-praṇamāmi sadāśiva liṅgam || 3 ||

kanaka mahāmaṇi bhūṣita liṅgaṃ
phaṇipati veṣṭita śobhita liṅgam |
dakṣa suyaṅña nināśana liṅgaṃ
tat-praṇamāmi sadāśiva liṅgam || 4 ||

kuṅkuma candana lepita liṅgaṃ
paṅkaja hāra suśobhita liṅgam |
sañcita pāpa vināśana liṅgaṃ
tat-praṇamāmi sadāśiva liṅgam || 5 ||

devagaṇārcita sevita liṅgaṃ
bhāvai-rbhaktibhireva ca liṅgam |
dinakara koṭi prabhākara liṅgaṃ
tat-praṇamāmi sadāśiva liṅgam || 6 ||

aṣṭadaḷopariveṣṭita liṅgaṃ
sarvasamudbhava kāraṇa liṅgam |
aṣṭadaridra vināśana liṅgaṃ
tat-praṇamāmi sadāśiva liṅgam || 7 ||

suraguru suravara pūjita liṅgaṃ
suravana puṣpa sadārcita liṅgam |
parātparaṃ paramātmaka liṅgaṃ
tat-praṇamāmi sadāśiva liṅgam || 8 ||

liṅgāṣṭakamidaṃ puṇyaṃ yaḥ paṭheśśiva sannidhau |
śivalokamavāpnoti śivena saha modate ||

a Ganesha :

Om Sri Ganeshaya Namah

Om Gam Ganapatayé Namah

Jay Ganesha jay Ganesha Jay Ganesha Pahimam
Sri Ganesha Sri Ganesha Sri Ganesha Rakshamam

Radha & Krishna :     

Radhé Govinda, Radhé Gopal, Narayana Narayana

Govinda Jaya Jaya, Gopala Jaya Jaya
Radha Ramana Hari
Govinda Jaya Jaya

Jaya Radhé, Radhé Rahdé, Jaya Radhé, Jaya Sri Radhé !
Jaya Krishna, Krishna Krishna, Jaya Krishna Jaya Sri Krishna !

Jay Radha Mahadava, Jay Kunja Bihari
Jay Gopi Jana Vallabha, Jay Girivallahari

Kali & Durga

Om Khrim Kaliké Namah

Om Dum Durgayé Namah

Kali Durgue
Kali Durgué namo namah
Jay Mata Kali Jay Mata Durgué

Mantra pour Kali et Durge
Jai! Mata Kali Jai! Mata Durge
Kali Durge, namo namah
Kali Durge, namo namah

Kali
Om Kali Mahakali Kalike Parameswari
Sarva-Ananda-Kare Devi
Narayani Namostute

Amba Bhavani
Amba Bhavani, Amba Bhavani
Kali Durge Kali Durge Ma
Jay Ma, Jay Ma, Jay Ma Kali Ma

AGNIHOTRA

Mahamrityunjaya Mantra – RigVéda (VII.59.12)

Oṃ tryaṃbakaṃ yajāmahe sugandhiṃ puṣṭivardhanam urvārukamiva bandhanān mṛtyor mukṣīya mā’mṛtāt     Méditons sur les trois yeux de la Réalité Dont le parfum imprègne tous les êtres De même que le concombre mûr est détaché de sa tige Puissions-nous être libéré de la mort de notre corps et réaliser notre nature immortelle

Svaha

Gayatri Mantra – Rig Véda (3-62-10) et Yajur Véda (lll-63).

Oṃ bhūr bhuvaḥ svaḥ tát savitúr váreṇyaṃ bhárgo devásya dhīmahi dhíyo yó naḥ pracodáyāt Contemplons la source rayonnante de toute lumière ; puissions-nous, nous y fondre,
et ainsi éveiller notre perception et notre compréhension dans notre corps, notre cœur et notre esprit 

Svaha

Om Namah shivaya Svaha (x12)

Laisser un commentaire